• 62. Mandukya Upanishad | Chapter 4 Mantra 44-54 | Swami Sarvapriyananda

  • Oct 16 2020
  • Length: 1 hr and 35 mins
  • Podcast

62. Mandukya Upanishad | Chapter 4 Mantra 44-54 | Swami Sarvapriyananda

  • Summary

  • Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 44-54. Karika 44: upalambhātsamācārānmāyāhastī yathocyate | upalambhātsamācārādasti vastu tathocyate || 44 || Karika 45: jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca | ajācalamavastutvaṃ vijñānaṃ śāntamadvayam || 45 || Karika 46: evaṃ na jāyate cittamevaṃ dharmā ajāḥ smṛtāḥ | evameva vijānanto na patanti viparyaye || 46 || Karika 47: ṛjuvakrādikābhāsamalātaspanditaṃ yathā | grahaṇagrāhakābhāsaṃ vijñānaspanditaṃ tathā || 47 || Karika 48: aspandamānamalātamanābhāsamajaṃ yathā | aspandamānaṃ vijñānamanābhāsamajaṃ tathā || 48 || Karika 49: alāte spandamāne vai nā''bhāsā anyatobhuvaḥ | na tato'nyatra nispandānnālātaṃ praviśanti te || 49 || Karika 50: na nirgatā alātātte dravyatvābhāvayogataḥ | vijñāne'pi tathaiva syurābhāsasyāviśeṣataḥ || 50 || Karika 51 & 52: vijñāne spandamāne vai nā''bhāsā anyatobhuvaḥ | na tato'nyatra nispandānna vijñānaṃ viśanti te || 51 || na nirgatāste vijñānāddravyatvābhāvayogataḥ | kāryakāraṇatābhāvādyato'cintyāḥ sadaiva te || 52 || Karika 53: dravyaṃ dravyasya hetuḥ syādanyadanyasya caiva hi | dravyatvamanyabhāvo vā dharmāṇāṃ nopapadyate || 53 || Karika 54: evaṃ na cittajā dharmāścittaṃ vāpi na dharmajam | evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ || 54 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.

    Show More Show Less

What listeners say about 62. Mandukya Upanishad | Chapter 4 Mantra 44-54 | Swami Sarvapriyananda

Average customer ratings

Reviews - Please select the tabs below to change the source of reviews.