• 69. Mandukya Upanishad | Chapter 4 Karika 94-100 | Swami Sarvapriyananda
    Oct 19 2020
    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 94-100. Karika 94: vaiśāradyaṃ tu vai nāsti bhede vicaratāṃ sadā | bhedanimnāḥ pṛthagvādāstasmātte kṛpaṇāḥ smṛtāḥ || 94 || Karika 95: aje sāmye tu ye kecidbhaviṣyanti suniścitāḥ | te hi loke mahājñānāstacca loko na gāhate || 95 || Karika 96: ajeṣvajamasaṃkrāntaṃ dharmeṣu jñānamiṣyate | yato na kramate jñānamasaṃgaṃ tena kīrtitam || 96 || Karika 97: aṇumātre'pi vaidharmye jāyamāne'vipaścitaḥ | asaṃgatā sadā nāsti kimutā''varaṇacyutiḥ || 97 || Karika 98: alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ | ādau buddhāstathā muktā budhyanta iti nāyakāḥ || 98 || Karika 99: kramate na hi buddhasya jñānaṃ dharmeṣu tāpi (yi) naḥ | sarve dharmāstathā jñānaṃ naitadbuddhena bhāṣitam || 99 || Karika 100: durdarśamatigambhīramajaṃ sāmyaṃ viśāradam | buddhvā padamanānātvaṃ namaskurmo yathābalam || 100 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.
    Show More Show Less
    1 hr and 35 mins
  • 68. Mandukya Upanishad | Chapter 4 Karika 87-93 | Swami Sarvapriyananda
    Oct 19 2020
    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 87-93. Karika 87: savastu sopalambhaṃ ca dvayaṃ laukikamiṣyate | avastu sopalambhaṃ ca śuddhaṃ laukikamiṣyate || 87 || Karika 88: avastvanupalambhaṃ ca lokottaramiti smṛtam | jñānaṃ jñeyaṃ ca vijñeyaṃ sadā buddhaiḥ prakīrtitam || 88 || Karika 89: jñāne ca trividhe jñeye krameṇa vidite svayam | sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ || 89 || Karika 90: heyajñeyāpyapākyāni vijñeyānyagrayāṇataḥ | teṣāmanyatra vijñeyādupalambhastriṣu smṛtaḥ || 90 || Karika 91: prakṛtyā''kāśavajjñeyāḥ sarve dharmā anādayaḥ | vidyate na hi nānātvaṃ teṣāṃ kvacana kiṃcanaḥ || 91 || Karika 92: ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ | yasyaivaṃ bhavati kṣāntiḥ so'mṛtatvāya kalpate || 92 || Karika 93: ādiśāntā hyanutpannāḥ prakṛtyaiva sunirvṛtāḥ | sarve dharmāḥ samābhinnā ajaṃ sāmyaṃ viśāradam || 93 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.
    Show More Show Less
    1 hr and 37 mins
  • 67. Mandukya Upanishad | Chapter 4 Karika 83-86 | Swami Sarvapriyananda
    Oct 19 2020
    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 83-86. Karika 83: asti nāstyasti nāstīti nāsti nāstīti vā punaḥ | calasthirobhayābhāvairāvṛṇotyeva bāliśaḥ || 83 || Karika 84: koṭhyaścatasra etāstu grahairyāsāṃ sadā''vṛtaḥ | bhagavānābhiraspṛṣṭo yena dṛṣṭaḥ sa sarvadṛk || 84 || Karika 85: prāpya sarvajñatāṃ kṛtsnāṃ brāhmaṇyaṃ padamadvayam | anāpannādimadhyāntaṃ kimataḥ paramīhate || 85 || Karika 86: viprāṇāṃ vinayo hyeṣa śamaḥ prākṛta ucyate | damaḥ prakṛtidāntatvādevaṃ vidvāñśamaṃ vrajet || 86 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.
    Show More Show Less
    1 hr and 41 mins
  • 66. Mandukya Upanishad | Chapter 4 Karika 79-82 | Swami Sarvapriyananda
    Oct 19 2020
    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 79-82. Karika: 79 abhūtābhiniveśāddhi sadṛśe tatpravartate | vastvabhāvaṃ sa budhvaiva niḥsaṃgaṃ vinivartate || 79 || Karika 80: nivṛttasyāpravṛttasya niścalā hi tathā sthitiḥ | viṣayaḥ sa hi buddhānāṃ tatsāmyamajamadvayam || 80 || Karika 81: ajamanidramasvapnaṃ prabhātaṃ bhavati svayam | sakṛdvibhāto hyevaiṣa dharma dhātusvabhāvataḥ || 81 || Karika 82: sukhamāvriyate nityaṃ duḥkhaṃ vivriyate sadā | yasya kasya ca dharmasya graheṇa bhagavānasau || 82 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.
    Show More Show Less
    1 hr and 36 mins
  • 65. Mandukya Upanishad | Chapter 4 Karika 74-78 | Swami Sarvapriyananda
    Oct 19 2020

    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 74-78 Karika 74: ajaḥ kalpitasaṃvṛtyā paramārthena nāpyajaḥ | paratantrādiniṣpattyā saṃvṛtyā jāyate tu saḥ || 74 || Karika 75: abhūtābhiniveśo'sti dvayaṃ tatra na vidyate | dvayābhāvaṃ sa buddhvaiva nirnimitto na jāyate || 75 || Karika 76: yadā na labhate hetūnuttamādhamamadhyamān | tadā na jāyate cittaṃ hetvabhāve phalaṃ kutaḥ || 76 || Karika 77: animittasya cittasya yā'nutpattiḥ samā'dvayā | ajātasyaiva sarvasya cittadṛśyaṃ hi tadyataḥ || 77 || Karika 78: buddhvā'nimittatāṃ satyāṃ hetuṃ pṛthaganāpnuvan | vītaśokaṃ tathā kāmamabhayaṃ padamaśnute || 78 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.

    Show More Show Less
    1 hr and 40 mins
  • 64. Mandukya Upanishad | Chapter 4 Karika 61-73 | Swami Sarvapriyananda
    Oct 18 2020

    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 61-73. Karika 61 & 62: yathā svapne dvayābhāsaṃ cittaṃ calati māyayā | tathā jāgraddvayābhāsaṃ cittaṃ calati māyayā || 61 || advayaṃ ca dvayābhāsaṃ cittaṃ svapne na saṃśayaḥ | advayaṃ ca dvayābhāsaṃ tathā jāgranna saṃśayaḥ || 62 || Karika 63: svapnadṛk pracaran svapne dikṣu vai daśasu sthitān | aṇḍajān svedajānvā'pi jīvān paśyati yān || 63 || Karika 64: svapnadṛkcittadṛśyāste na vidyante tataḥ pṛthak | tathā taddṛśyamevedaṃ svapnadṛkcittamiṣyate || 64 || Karika 65: caran jāgarite jāgraddikṣu vai daśasu sthitān | aṇḍajān svedajānvā'pi jīvānpaśyati yānsadā || 65 || jāgraccittekṣaṇīyāste na vidyante tataḥ pṛthak | tathā taddṛśyamevedaṃ jāgrataścittamiṣyate || 66 || Karika 67: ubhe hyanyonyadṛśye te kiṃ tadastīti nocyate | lakṣaṇāśūnyamubhayaṃ tanmatenaiva gṛhyate || 67 || Karika 68: yathā svapnamayo jīvo jāyate mriyate'pi ca | tathā jīvā amī sarve bhavanti na bhavanti ca || 68 || yathā māyāmayo jīvo jāyate mriyate'pi ca | tathā jīvā amī sarve bhavanti na bhavanti ca || 69 || yathā nirmitako jīvo jāyate mriyate'pi ca | tathā jīvā amī sarve bhavanti na bhavanti ca || 70 || Karika 71: na kaścijjāyate jīvaḥ saṃbhavo'sya na vidyate | etattaduttamaṃ satyaṃ yatra kiṃcinna jāyate || 71 || Karika 72: cittaspandikamevedaṃ grāhyagrāhakavaddvayam | cittaṃ nirviṣayaṃ nityamasaṃgaṃ tena kīrtitam || 72 || Karika 73: yo'sti kalpitasaṃvṛtyā paramārthena nāstyasau | paratantrābhisaṃvṛtyā syānnāsti paramārthataḥ || 73 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.

    Show More Show Less
    1 hr and 37 mins
  • 63. Mandukya Upanishad | Chapter 4 Karika 55-60 | Swami Sarvapriyananda
    Oct 17 2020

    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 55-60. Karika 55: yāvaddhetuphalāveśastāvaddhetuphalodbhavaḥ | kṣīṇe hetuphalāveśe nāsti hetuphalodbhavaḥ || 55 || Karika 56: yāvaddhetuphalāveśaḥ saṃsārastāvadāyataḥ | kṣīṇe hetuphalāveśe saṃsāraṃ na prapadyate || 56 || Karika 57: saṃvṛtyā jāyate sarvaṃ śāśvataṃ nāsti tena vai | sadbhāvena hyajaṃ sarvamucchedastena nāsti vai || 57 || Karika 58: dharmā ya iti jāyante jāyante te na tattvataḥ | janma māyopamaṃ teṣāṃ sā ca māyā na vidyate || 58 || Karika 59: yathā māyāmayādbījājjāyate tanmayoṅkuraḥ | nāsau nityo na cocchedī tadvaddharmeṣu yojanā || 59 || Karika 60: nājeṣu sarvadharmeṣu śāśvatāśāśvatābhidhā | yatra varṇā na vartante vivekastatra nocyate || 60 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.

    Show More Show Less
    1 hr and 36 mins
  • 62. Mandukya Upanishad | Chapter 4 Mantra 44-54 | Swami Sarvapriyananda
    Oct 16 2020

    Swami Sarvapriyananda teaches one of the shortest and most profound upanishads accompanied with Gaudapada's Karika. This lecture covers Chapter 4 Karika 44-54. Karika 44: upalambhātsamācārānmāyāhastī yathocyate | upalambhātsamācārādasti vastu tathocyate || 44 || Karika 45: jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca | ajācalamavastutvaṃ vijñānaṃ śāntamadvayam || 45 || Karika 46: evaṃ na jāyate cittamevaṃ dharmā ajāḥ smṛtāḥ | evameva vijānanto na patanti viparyaye || 46 || Karika 47: ṛjuvakrādikābhāsamalātaspanditaṃ yathā | grahaṇagrāhakābhāsaṃ vijñānaspanditaṃ tathā || 47 || Karika 48: aspandamānamalātamanābhāsamajaṃ yathā | aspandamānaṃ vijñānamanābhāsamajaṃ tathā || 48 || Karika 49: alāte spandamāne vai nā''bhāsā anyatobhuvaḥ | na tato'nyatra nispandānnālātaṃ praviśanti te || 49 || Karika 50: na nirgatā alātātte dravyatvābhāvayogataḥ | vijñāne'pi tathaiva syurābhāsasyāviśeṣataḥ || 50 || Karika 51 & 52: vijñāne spandamāne vai nā''bhāsā anyatobhuvaḥ | na tato'nyatra nispandānna vijñānaṃ viśanti te || 51 || na nirgatāste vijñānāddravyatvābhāvayogataḥ | kāryakāraṇatābhāvādyato'cintyāḥ sadaiva te || 52 || Karika 53: dravyaṃ dravyasya hetuḥ syādanyadanyasya caiva hi | dravyatvamanyabhāvo vā dharmāṇāṃ nopapadyate || 53 || Karika 54: evaṃ na cittajā dharmāścittaṃ vāpi na dharmajam | evaṃ hetuphalājātiṃ praviśanti manīṣiṇaḥ || 54 || ► To support the Vedanta Society of New York: http://bit.ly/SupportVedantaNY Primary Youtube Channel: https://www.youtube.com/vedantany Web: http://vedantany.org Soundcloud: http://Soundcloud.com/VedantaNY iTunes Podcast: http://bit.ly/vedanta-talks-itunes Google Play: http://bit.ly/vedanta-talks-google-play ABOUT VEDANTA Vedanta is one of the world’s most ancient religious philosophies and one of its broadest. Based on the Vedas, the sacred scriptures of India, Vedanta affirms the oneness of existence, the divinity of the soul, and the harmony of religions. ABOUT US Vedanta Society of New York is affiliated with the Ramakrishna Order of India. In fact, this is the Order's first Center started by Swami Vivekananda, in 1894. It was a historic event, for the seed of the world-wide Ramakrishna Movement was sown here in New York over a century ago. Swami Sarvapriyananda is the present Resident Minister and Spiritual Leader of the Vedanta Society of New York.

    Show More Show Less
    1 hr and 35 mins